अविपन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविपन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Uninjured, unhurt.
2. Not soiled or contami- nated, pure, clean. E. अ neg. विपन्न destroyed. [Page070-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविपन्न [avipanna], a.

Uninjured, unhurt.

Not defiled or polluted, pure.

"https://sa.wiktionary.org/w/index.php?title=अविपन्न&oldid=489327" इत्यस्माद् प्रतिप्राप्तम्