अविरुद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरुद्ध¦ त्रि॰। न॰ त॰।

१ विरुद्धभिन्ने

२ विरोधशून्ये

३ एक-त्रसहावस्थायिनि

४ अप्रतिबद्धे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Unimpeded, unobstructed.
2. Allowed, per- mitted, proper.
3. Compatible, consistent with. E. अ neg. विरुद्ध hin- dered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरुद्ध [aviruddha], a.

Not opposed, compatible, consistent with.

Living together.

Unobstructed, unhindered, unimpeded.

Allowed; proper; यद्यविरुद्धं श्रोष्यामि V.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरुद्ध/ अ-विरुद्ध mfn. unobstructed , unimpeded Vikr.

अविरुद्ध/ अ-विरुद्ध mfn. not incompatible with , consistent with( instr. or in comp. ) Ka1tyS3r. Gaut. etc.

"https://sa.wiktionary.org/w/index.php?title=अविरुद्ध&oldid=489346" इत्यस्माद् प्रतिप्राप्तम्