अविरोध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरोधः, पुं, (न विरोधः । नञ्तत्पुरुषः ।) वि- रोधाभावः । यथा, -- “श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी । अविरोधे सदा कार्य्यं स्मार्त्तं वैदिकवत् सता” ॥ इति श्राद्धतत्त्वधृतजावालवचनं ॥ अपि च । “अपसर्पन्तु ते भूता ये भूता भूमिपालकाः । भूतानामविरोधेन पूजाकर्म्म करोम्यहं” ॥ इत्याह्निकतत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरोध¦ पु॰ विरोधः सहानवस्थानमेकदेशे समावेशोवा अभावे न॰ त॰। सहानवस्थानाभावे

१ एकत्रावस्थाने

२ एकत्र समावेशे च।
“श्रुतिस्मृतिविरोधे च श्रुतिरेवगरीयसी। अविरोधे तयोः कार्य्यं स्मार्त्तं वैदिकवत् सदा,स्मृतिः
“सर्वेषामविरोधेन ब्रह्मकर्म्म समारभे” पुरा॰
“शेषं वाऽविरोधात्” कात्या॰

२ ।

६ ।

३६ ।
“नाविरोधात्” कात्या॰

५ ।

११ ।

८ ।

३ विवादाभावे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरोध¦ m. (-धः)
1. Absence of impediment.
2. Assent, concurrence, non-opposition.
3. Consistency, compatibility. E. अ neg. विरोध hindrance.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरोधः [avirōdhḥ], 1 Consistency, compatibility, congruity सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये Bh.2.74 consistently with their own interest; सर्वेषामविरोधेन ब्रह्मकर्म समारभे Pūjāmantra.

Absence of impediment.

Assent, concurrence, consistency, harmony; निजधर्मा- विरोधेन यस्तु सामायिको भवेत् Y.2.186..

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविरोध/ अ-विरोध m. non-opposition to , living or being in agreement with (in comp. or inst.) MBh. xiii , 1935 Hariv. 8752 R.

अविरोध/ अ-विरोध m. non-incompatibility , consistency , harmony , Ya1jn5. ii , 186 , etc.

"https://sa.wiktionary.org/w/index.php?title=अविरोध&oldid=489348" इत्यस्माद् प्रतिप्राप्तम्