अव्याकुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्याकुल¦ त्रि॰ न॰ त॰। निराकुले स्वच्छन्दे स्वस्थे। अव्यग्रादयोऽप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अव्याकुल¦ mfn. (-लः-ला-लं) Calm, firm, composed. E. अ neg. व्याकुल flurried.

"https://sa.wiktionary.org/w/index.php?title=अव्याकुल&oldid=211712" इत्यस्माद् प्रतिप्राप्तम्