अशनाया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनाया, स्त्री, (अशन + क्यच् ।) भोजनेच्छा । क्षुधा । इत्यमरः ॥ (“अन्नाद्वा अशनाया निवर्त्तते पानात्पिपासा” । इति शतपथब्राह्मणे । “च्युताशनायः फलवद्वि- भूत्या” । इति भट्टौ ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनाया स्त्री।

बुभुक्षा

समानार्थक:अशनाया,बुभुक्षा,क्षुत्

2।9।54।2।1

मण्डम्दधिभवं मस्तु पीयूषोऽभिनवं पयः। अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान्.।

वैशिष्ट्य : बुभुक्षितः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनाया¦ स्त्री अशनमिच्छति अशन + क्यच्--स्त्रियाम् भावे अ। भोजनेच्छायाम्।
“च्युताशनायः फलवद्विभूत्या” भट्टिः
“अन्नाद्वा अशनाया निवर्त्तते पानात् पिपासा” शत॰ब्रा॰।
“अशनाययाशनाया हि मृत्युस्तन्मनोऽकुरुत” वृ॰ उ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनाया¦ f. (-या) Hunger. E. अशन food, क्यच् affix, अ and टाप् added, and the penultimate made long: wishing for food.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनाया [aśanāyā], [अशनमिच्छति अशन-क्यच् स्त्रियां भावे अ] Hunger; अशनाययाशनाया हि मृत्युः Bṛi. Up.1.2.1. च्युताश- नायः फलवद्विभूत्या Bk.3.4; अन्नाद्वा$शनाया निवर्तते पानात्पिपासा Śat. Br.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशनाया f. desire of eating or consuming , hunger S3Br. AitBr. etc.

अशनाया f. desire of eating or consuming , hunger S3Br. AitBr. etc.

"https://sa.wiktionary.org/w/index.php?title=अशनाया&oldid=489483" इत्यस्माद् प्रतिप्राप्तम्