अशान्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशान्ति¦ स्त्री अभावे न॰ त॰।

१ शमाभावे न॰ ब॰।

२ शमशून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशान्ति¦ f. (-न्तिः) Anxiety, restlessness. E. अ neg. शान्ति tranquillity. So अशान्तता f. (-ता).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशान्ति/ अ-शान्ति f. restlessness , anxiety L.

अशान्ति/ अ-शान्ति f. non-cessation Sus3r.

"https://sa.wiktionary.org/w/index.php?title=अशान्ति&oldid=489494" इत्यस्माद् प्रतिप्राप्तम्