अशोकतीर्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशोकतीर्थ¦ न॰ अशोकनामकं तीर्थम्। काशीक्षेत्रान्तर्गतेतीर्थभेदे। काशीस्थप्रयागतीर्थमधिकृत्य
“अशोकाख्यमिदंतीर्थं गन्धकेशब एष वै। मोक्षद्वारमिदं श्रेष्ठं स्वर्गद्वार-मिदं विदुः”। काशी॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशोकतीर्थ/ अ-शोक--तीर्थ n. N. of a तीर्थMBh. iii , 8338 SkandaP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśokatīrtha  : nt.: Name of a tīrtha.

Situated in the south (3. 86. 1) in the land of the Martyas (? martyeṣu; v. 1. matsyeṣu) 3. 86. 10; there were many āśramas around it (bahulāśrama) 3. 86. 10.


_______________________________
*3rd word in left half of page p290_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśokatīrtha  : nt.: Name of a tīrtha.

Situated in the south (3. 86. 1) in the land of the Martyas (? martyeṣu; v. 1. matsyeṣu) 3. 86. 10; there were many āśramas around it (bahulāśrama) 3. 86. 10.


_______________________________
*3rd word in left half of page p290_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अशोकतीर्थ&oldid=444442" इत्यस्माद् प्रतिप्राप्तम्