अश्वक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वक¦ mfn. (-कः-का-कं) Horse-like, acting like a horse, &c. m. (-कः)
1. A bad horse, a hack.
2. A stray horse, one whose owner is not known.
3. Any horse. E. अश्व and कन् added in different senses.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वक [aśvaka], a. Horselike, acting like a horse.

कः A small horse; horse.

A hack, a bad horse; ससत्य- श्वकः सुभद्रिकां काम्पीलवासिनीम् Vāj.23.18.

A stray horse, one whose owner is not known.

A horse (in general).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वक m. a small or bad horse VS. xxiii , 18

अश्वक m. a sparrow L.

अश्वक m. pl. N. of a people MBh. vi , 351 , etc. (See. अश्मक)

"https://sa.wiktionary.org/w/index.php?title=अश्वक&oldid=489592" इत्यस्माद् प्रतिप्राप्तम्