अष्टधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टधा¦ अव्य॰ अष्टन् + प्रकारे धाच्। अष्टप्रकारे
“भिन्न-प्रकृतिरष्टधा” गीता।
“सुरद्विपानामिव सासयोनिर्भिन्नोऽष्टधा विप्रससार वंशः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टधा¦ ind. Eight fold, eight times. E. अष्ट eight, धा aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टधा [aṣṭadhā], ind. [अष्टन्-प्रकारे धाच् सङ्ख्याया विधार्येधा P.V.3. 42]

Eight-fold, eight times.

In 8 parts or sections; भिन्ना प्रकृतिरष्टधा Bg.7.4; भिन्ने$ष्टधा विप्रससार वंशः R.16.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टधा/ अष्ट--धा ind. ( Pa1n2. 5-3 , 42 seq. ) eight-fold , in eight parts or sections AV. xiii , 3 , 19 VS. etc.

"https://sa.wiktionary.org/w/index.php?title=अष्टधा&oldid=212478" इत्यस्माद् प्रतिप्राप्तम्