अष्टपाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टपादः, पुं, (अष्टौ पादा यस्य ।) ऊर्णनाभविशेषः । तत्पर्य्यायः । किन्तनुः २ । इति त्रिकाण्डशेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टपाद¦ m. (-पात् or -पाद्)
1. A spider.
2. A fabulous animal with eight legs: see शरभ। m. (-दः) A kind of spider with a small body and long legs. E. अष्ट eight, and पाद a foot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टपाद/ अष्ट--पाद mfn. having eight legs MBh. iii , 10665

अष्टपाद/ अष्ट--पाद m. a kind of spider L.

अष्टपाद/ अष्ट--पाद m. the fabulous animal शरभL.

"https://sa.wiktionary.org/w/index.php?title=अष्टपाद&oldid=489688" इत्यस्माद् प्रतिप्राप्तम्