असंगति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंगतिः [asaṅgatiḥ], f.

Not associating with.

Incongruity, improbability.

(In Rhet.) A figure of speech in which a cause and tits effect are represented as locally different or separated (in which there is an apparent violation of the relation between cause and effect); भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः । युगपद्धर्मयोर्यत्र ख्यातिः सा स्याद- संगतिः ॥ K. P.1; विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः । विषं जलधरैः पीतं मूर्छिताः पथिकाङ्गनाः ॥ Kuval.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंगति/ अ-संगति f. " incongruity , improbability " , N. of a rhetorical figure Sa1h. Kpr. etc.

असंगति/ अ-संगति f. non-association with MBh. xii.

"https://sa.wiktionary.org/w/index.php?title=असंगति&oldid=489726" इत्यस्माद् प्रतिप्राप्तम्