असंभव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंभव [asambhava], a. Improbable, unlikely, inconsistent; असं- भवं हेममृगस्य जन्म H.1.26,

वः Non-existence; अन्य- दाहुरसंभवात् Vāj.4.1; Iśa. Up.13; रामेणापि कथं न हेमहरिणस्यासंभवो लक्षितः Pt.2.4; Śi.16.34.

Improbability, impossibility. -वा, -वम् An extra-ordinary event.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंभव/ अ-संभव m. " non-existence " , destruction VS. xl , 10

असंभव/ अ-संभव m. non-happening , cessation , interruption Mn. xi , 27

असंभव/ अ-संभव m. absence of. want Mn. MBh. etc.

असंभव/ अ-संभव m. impropriety , inconsistence , impossibility Ka1tyS3r. Mn. etc.

असंभव/ अ-संभव mfn. " non-happening " , inconsistent , impossible.

"https://sa.wiktionary.org/w/index.php?title=असंभव&oldid=489743" इत्यस्माद् प्रतिप्राप्तम्