असंशय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंशय¦ पु॰ अभावे न॰ त॰।

१ सन्देहाभावे न॰ ब॰।

२ सन्देहशून्ये
“असंशयं क्षत्रपरिग्रहक्षमा यदार्य्यमस्याम-भिलाषि मे मनः” शकु॰ सन्देहश्च एकस्मिन् धर्म्मिणि विरुद्धकोटिद्वयज्ञानम् यथा पर्व्वतो वह्णिमान्नवा दहनतदभाव-रूपविरुद्धकोटिद्वयमेकस्मिन् पर्व्वते धर्म्मिणि ज्ञायते
“स्थाणुः[Page0528-b+ 38] पुरुषो वेत्यत्र अस्थाणुत्वस्य पुरुषत्वव्याप्यतावच्छेदकतयागृहीतधर्म्म कत्वेन विरुद्धत्वात्तथात्वमिति वेदः

३ निश्चये च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंशय¦ mfn. (-यः-या-यं) Free from doubt, certain. n. adv. (-यं) Certainly, verily. E. अ neg. संशय doubt.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंशय [asaṃśaya], a. Free from doubt, certain मामेवैष्यस्यसंशयम् Bg.8.7;18.68. -यम् ind. Without doubt, undoubtedly, certainly, assuredly; असंशयं महाबाहो Bg.6.55;7.1. असंशयं क्षत्रपरिग्रहक्षमा Ś.1.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंशय/ अ-संशय m. absence of doubt , certainty R. v , 23 , 25

"https://sa.wiktionary.org/w/index.php?title=असंशय&oldid=489765" इत्यस्माद् प्रतिप्राप्तम्