असंश्रव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंश्रव¦ त्रि॰ नास्ति संश्रवः सम्यक् श्रवणं यत्र। सम्यक्-श्रवणायोग्ये दूरदेशादौ।
“असंश्रवे चैव गुरोर्न किञ्चि-दपि कीर्त्तयेत्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंश्रव¦ mfn. (-वः-वा-वं) Out of hearing. E. अ neg. सं with श्रव hearing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंश्रव [asaṃśrava], a. Out of hearing, inaudible; असंश्रवे out of the hearing of; असंश्रवे चैव गुरोर्न किंचिदपि कीर्तयेत् Ms.2.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंश्रव/ अ-संश्रव m. the being out of hearing , ( ए) , loc , out of the hearing of( gen. ) Mn. ii , 203.

"https://sa.wiktionary.org/w/index.php?title=असंश्रव&oldid=489766" इत्यस्माद् प्रतिप्राप्तम्