असंश्लिष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंश्लिष्ट¦ त्रि॰ न॰ त॰। संश्लेषशून्ये

१ विभक्ते

२ असंङ्गते च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंश्लिष्ट [asaṃśliṣṭa], a. Not joined or united. -ष्टः An epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असंश्लिष्ट/ अ-संश्लिष्ट mfn. not in close contact PBr.

असंश्लिष्ट/ अ-संश्लिष्ट m. a N. of शिव.

"https://sa.wiktionary.org/w/index.php?title=असंश्लिष्ट&oldid=489767" इत्यस्माद् प्रतिप्राप्तम्