असङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असङ्ग¦ पु॰ अभावे न॰ त॰।

१ सम्बन्धाभावे नास्ति सङ्गोविषयैर्यस्य

३ पुरुये जीवे तस्य सर्व्वसम्बन्धशून्यत्वात् तथा-त्वम्।
“असङ्गोऽयं पुरुषः” सां॰ सू॰।

३ सम्बन्धशून्ये

४ प्रतिबन्धशून्ये च त्रि॰।
“असङ्गमद्रिष्वपि सारवत्तया” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असङ्ग¦ mfn. (-ङ्गः-ङ्गा-ङ्गं) Solitary, unassociated. E. अ neg. सङ्ग with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असङ्ग/ अ-सङ्ग mfn. or अ-सङ्गfree from ties , independent , S3Br. xiv ( Br2A1rUp. ) Nr2isUp.

असङ्ग/ अ-सङ्ग mfn. moving without obstacle (as a cart , a vessel , a flag , etc. ) MBh. ii , 944 Hariv. etc.

असङ्ग/ अ-सङ्ग mfn. having no attachment or inclination for or interest in

असङ्ग/ अ-सङ्ग mfn. (See. also s.v. अ-सक्त)

असङ्ग/ अ-सङ्ग m. non-attachment , non-inclination Mn. vi , 75 Bh.

असङ्ग/ अ-सङ्ग m. N. of a son of युयुधानHariv. 9207 VP.

असङ्ग/ अ-सङ्ग m. a N. of वसुबन्धुBuddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of युयुधान. M. ४५. २३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANASA (ASAṀGA) : A brother of Akrūra. (Bhāgavata, Daśama Skandha).


_______________________________
*6th word in right half of page 35 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=असङ्ग&oldid=489785" इत्यस्माद् प्रतिप्राप्तम्