असत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असत्, त्रि, (अस् + शतृ ततो नञ्समासः ।) अविद्यमानं । असाधुः । मूर्खः । ब्रह्मभिन्नवस्तु । इति वेदान्तः ॥ जडवर्गः । यथा, -- “यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके । तस्य सर्व्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा” ॥ इति देवीमाहात्म्ये १ अध्यायः ॥ सत् चेतनवगः । असत् जडवर्गः । “तस्य सर्व्वस्य या शक्तिः सा यदा त्वं तदा कथं” । स्तव्येत्यर्थः । इति तट्टीकायां नागोजीभट्टः ॥ * ॥ निष्फलं । यथा, -- “अश्रद्धया हुतं दत्तं तपस्तप्तं कृतञ्च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह” ॥ इति श्रीभवद्गीतायां १७ अध्याये २८ श्लोकः ॥ * ॥ निन्दितः । यथा, -- “असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा” । इति ब्रह्मवैवर्त्ते प्रकृतिखण्डं ॥ ं ॥ अनित्यं । यथा । “अज्ञानन्तु सदसद्भ्यामनिर्व्वचनीयं” । इत्यादि वेदान्तसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असत्¦ त्रि॰ अस + शतृ न॰ त॰।

१ सद्भिन्ने, निरुपाख्ये निःस्व-रूपे निषेधरूपेण प्रतीयमाने,

२ अभावत्वाश्रये,
“अश्रद्धयाहुतं दत्तं तपस्तप्तं कृतं च यत्। असदित्युच्यते पार्थे” तिगीतोक्ते अश्रद्ध्वया कृते

३ होमादौ च।

४ इन्द्रे पु॰।

५ दुष्टा-चारिणि असाधौ त्रि॰
“नच सत् नासदुच्यते” गीता। स्त्रियांङीप् सा च

६ कुलटायाम्।
“परितस्तार रवेरसत्यवश्यम्” माघः नामरूपाभ्यामव्याकृते कारणात्मनास्थिते सूक्ष्म-रूपे

६ अव्यक्ते, च
“असदेवाग्र आदीत्” कथमसतः सज्रा-येत” च इति छा॰ उप॰ वौद्धागमसिद्धं सत्त्वमर्थक्रिया-कारित्वम् तच्छून्ये

७ अकिञ्चित्करे अभावादौ

८ अविद्यमाने
“नामतो विद्यते भावः” इति यत्तत् सदसतोः परमिति च” गीता
“विभेदजनकाज्ञाने नाशमात्यन्तिकं गते। आत्मनो-ब्रह्मणाऽभेदमसन्तं कः करिष्यति” संक्षे॰ शा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असत्¦ mfn. (-सन्-सती-सत्)
1. Non-existent, not being.
2. Untrue, unreal.
3. Bad, vile. E. अ neg. and सत् being, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असत् [asat], a.

Not being or existing; तदभावे सदप्यसत् H.3.3; असति त्वयि Ku.4.12; Ms.9.154.

Nonexistent, unreal; आत्मनो ब्रह्मणो$भेदमसन्तं कः करिष्यति.

Bad (opp. सत्); सदसद्व्यक्तिहेतवः R.1.1.

Wicked, vile, evil; ˚विचार.

Not manifest.

Wrong, improper, false, untrue; इति यदुक्तं तदसत् (oft. occurring in controversial works).

Not answering its purpose.m (न्) Indra. n. (त्)

Non-existence, non-entity; नासदासीन्नो सदासीत् Rv.1.129.1; असद्वा इदमग्र आसीत् ततो वै सदजायत Tait. Up.2.7.1; नासतो विद्यते भावः Bg.2.16. Ms.12.118;1.11,14,74.

An evil, a harm.

Untruth, falsehood. -ती An unchaste woman; असती भवति सलज्जा Pt.1.418. -Comp. -अध्येतृ m. a Brāhmaṇa who reads heterodox works, one who neglects his own Śākhā and studies another; also called शाखारण्डः, स्वशाखां यः परित्यज्य अन्यत्र कुरुते श्रमम् । शाखारण्डः स विज्ञेयो वर्जयेत्तं क्रियासु च ॥

आगमः a heterodox Śāstra or doctrine.

acquisition (of wealth) by unfair or foul means.

a foul means itself. -आचार a. following evil practices, wicked. (-रः) an evil practice. -आचारिन् a. one who follows evil practices, wicked, vile. -कर्मन् -क्रिया &c. See below.

कल्पना an untrue action, one which never took place.

fabrication of falsehood. -ख्यातिः f. wrong or improper perception or knowledge; आत्मख्याति रसख्यातिरख्यातिः ख्यातिरन्यथा Sarva. S.

ग्र (ग्रा) हः a bad trick.

a bad opinion, prejudice. मोहाद् गृहीत्वा$सद्ग्राहान्प्रवर्तन्ते$- शुचिव्रताः Bg.16.1.

childish desire. -चेष्टितम् harm, injury; प्राणिष्वसच्चेष्टितम् Ś.5.9. -जनः a bad, wicked, or contemptible man. -दृश् a. evil-eyed.

पथः a bad road (lit.)

evil practices or doctrines; नाशो हन्त सतामसत्पथजुषामायुः समानां शतम् Bv.4.36.-परिग्रहः acceptance of unfit presents, receiving presents from improper persons; Ms.12.32.

पुत्रः a childless man; Ms.9.154.

a bad son or disreputable son.

प्रतिग्रहः present of bad things; Ms.11.194.

receiving unfit presents (such as तिल) or from improper persons.

भावः non-existence, absence.

a bad or wicked opinion.

an evil disposition.-वादिन् a. one who says that a matter (or idea) is non-existent, who negatives the existence or declares the non-existence of an idea or matter; असद्वादी हि विद्यमानमपि अनुपलभ्य ब्रूयात् । ŚB. on MS.1.8.4. ˚त्वम् Being an असद्वादिन्; सद्वादित्वाच्च पाणिनेर्वचनं प्रमाणम् । असद्वादित्वान्न कात्यायनस्य । ŚB. on MS.1.8.4. -वृत्ति, -व्यवहार a. following evil practices, wicked. (-त्तिः f.)

a low or degrading occupation.

wickedness,-व्यवहार a. following evil practices. (-रः) evil practice.

शास्त्रम् a wrong doctrine.

a heterodox doctrine (such as that of the Bauddhas); Ms.11.65.-संसर्गः bad company.

हेतुः a statement having exceptions (in न्याय).

a bad or fallacious hetu; See हेत्वाभास.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असत्/ अ-सत् mf( अ-सती)n. ([in RV. seven times असत्and five times आसत्with lengthening of the accentuated vowel]) not being , not existing , unreal RV. vii , 134 , 8 AV. Up. Kum. iv , 12

असत्/ अ-सत् mf( अ-सती)n. untrue , wrong RV.

असत्/ अ-सत् mf( अ-सती)n. bad S3Br. Mn. etc.

असत्/ अ-सत् m. ( न्) इन्द्रL.

असत्/ अ-सत् n. ( त्)non-existence , nonentity RV. AV. etc.

असत्/ अ-सत् n. untruth , falsehood RV. vii , 104 , 8

असत्/ अ-सत् n. evil Ragh. i , 10

असत्/ अ-सत् m. pl. ( न्तस्)bad or contemptible men MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=असत्&oldid=489793" इत्यस्माद् प्रतिप्राप्तम्