असामर्थ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असामर्थ्य¦ न॰ अभावे न॰ न॰। सामर्थ्याभावे अपाटवे।
“कालदोषादसामर्थ्यात् सर्व्वं तत् सफलं स्मृतम्”
“असमा-र्थ्यात् शरीरस्य कालशक्त्याद्यपेक्षया। मन्त्रस्नानादितः सप्तकेचिदिच्छन्ति शूरयः” योगिया॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असामर्थ्य/ अ-सामर्थ्य n. weakness Pan5cat. Sarvad.

असामर्थ्य/ अ-सामर्थ्य mfn. weak , decaying (as a tree) MBh. xiii , 281.

"https://sa.wiktionary.org/w/index.php?title=असामर्थ्य&oldid=489894" इत्यस्माद् प्रतिप्राप्तम्