असिन्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिन्व [asinva], a. Ved. Insatiable. असिन्वं वव्रं मह्याददुग्रः Rv.5.32.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिन्व/ अ-सिन्व mf( आ)n. insatiable RV. v , 32 , 8 ; x , 89 , 12.

"https://sa.wiktionary.org/w/index.php?title=असिन्व&oldid=489917" इत्यस्माद् प्रतिप्राप्तम्