असुप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुप्त [asupta], a. Not asleep; असुप्तः सुप्तानाभिचाकशीति Bṛi. Up.4.3.11. ˚दृश not closing the eyes in sleep.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असुप्त/ अ-सुप्त mfn. not asleep S3Br. xiv.

"https://sa.wiktionary.org/w/index.php?title=असुप्त&oldid=489941" इत्यस्माद् प्रतिप्राप्तम्