असृष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Uncreated.
2. Undistributed, not presented. E. अ neg. सृष्ट created, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृष्ट [asṛṣṭa], a.

Uncreated.

Continued.

Unpresented or undistributed. -Comp. -अन्न a. one who does not distribute food; विधिहीनमसृष्टान्नम् Bg.17.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असृष्ट/ अ-सृष्ट mfn. uncreated

असृष्ट/ अ-सृष्ट mfn. undistributed

असृष्ट/ अ-सृष्ट mfn. continued.

"https://sa.wiktionary.org/w/index.php?title=असृष्ट&oldid=489976" इत्यस्माद् प्रतिप्राप्तम्