अस्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तृ [astṛ], a. Ved. Throwing, a shooter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्तृ mfn. ( fut. p.) one who is about or intends to throw RV. i , 61 , 7 ; x , 133 , 3

अस्तृ m. a thrower , shooter RV. AV.

अस्तृ m. (with अ-पद्) S3Br.

अस्तृ See. 1. अस्त.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Astṛ, ‘shooter,’ is a term frequently used in the Rigveda[१] and Atharvaveda[२] for the archer who fought from the chariot.

  1. i. 8, 4;
    64, 10;
    ii. 42, 2, etc.
  2. vi. 93, 1. 2;
    xi. 2, 7. Cf. Zimmer, Altindisches Leben, 296.
"https://sa.wiktionary.org/w/index.php?title=अस्तृ&oldid=472911" इत्यस्माद् प्रतिप्राप्तम्