अस्त्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्त्री [astrī], 1 Not a woman.

(In gram.) The masculine and neuter genders; वल्कं वल्कलमस्त्रियाम् Ak. अस्त्री पङ्कम् Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्त्री/ अ-स्त्री f. not a woman MBh. ii , 1694

अस्त्री/ अ-स्त्री f. (with lexicographers) " not feminine " i.e. the masculine and neuter genders.

"https://sa.wiktionary.org/w/index.php?title=अस्त्री&oldid=490021" इत्यस्माद् प्रतिप्राप्तम्