अस्थन्वत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थन्वत् [asthanvat] अस्थिमत् [asthimat] अस्थिमय [asthimaya], अस्थिमत् अस्थिमय a. Bony, consisting of bones.

vertebrated; अस्थिमतां सहस्रं तु तथानस्थि- मतामनः Y.3.269.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्थन्वत्/ अस्थन्--वत् mfn. having bones , bony RV. i , 164 , 4 S3Br. vi

अस्थन्वत्/ अस्थन्--वत् mfn. vertebrated (as an animal) Gaut.

"https://sa.wiktionary.org/w/index.php?title=अस्थन्वत्&oldid=490025" इत्यस्माद् प्रतिप्राप्तम्