अहिंसक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिंसक¦ त्रि॰ न हिनस्ति हिन्स--ण्वुल् न॰ त॰। हिंसारहिते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिंसक¦ mfn. (-कः-का-कं) Harmless, innocuous. E. अ neg. हिंसक mis- chievous: so अहिंस्र and अहिंस्रक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिंसक [ahiṃsaka], a. Not hurting or injuring, harmless; यो$हिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया Ms.5.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिंसक/ अ-हिंसक mfn. not hurting , harmless , innocuous Mn. v , 45 MBh. R.

"https://sa.wiktionary.org/w/index.php?title=अहिंसक&oldid=490145" इत्यस्माद् प्रतिप्राप्तम्