अह्नाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अह्नाय, व्य, (हु ङ अपनयने । वाहुलकाद्भावे घञ् । वृद्धिः । पृषोदरादित्वात् वस्य यः । ततो नञ- समासः ।) झटिति । द्रुतं । इत्यमरः ॥ (अह्नाय सा नियमजं क्लममुत्ससर्ज” । इति कुमारे । “अह्नाय तावदरुणेन तमो निरस्तम्” । इति रघौ । “स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा मूर्च्छन् मोसमहर्षिहर्षविहितस्नानाह्निकाऽह्ना- यवः” । इति काव्यप्रकाशे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अह्नाय¦ अव्य॰ ह्नु--घञ् वृद्धिः पृषो॰ वस्य यत्वं न॰ त॰। शैघ्य्रे।
“अह्नाय सा नियमजं क्लममुत्ससर्ज” कुमा॰
“अह्नाय तावदरुणेन तमो निरस्तम्” रघुः स्वच्छन्दो-च्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा--मूर्च्छन्मोसमहर्षिहर्षविहितस्नानाह्निकाऽह्नाय वः” का॰ प्रा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अह्नाय¦ ind. Soon, instantly. E. अ neg. ह्नाय from ह्नु to take away or secrete, with घञ् affix, and य substituted for the व to which the radical त is changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अह्नाय [ahnāya], ind. Instantly, speedily, at once; अह्नाय सा नियमजं क्लममुत्ससर्ज Ku.5.86; अह्नाय तावदरुणेन तमो निरस्तम् R.5.71; Ki.16.16.

"https://sa.wiktionary.org/w/index.php?title=अह्नाय&oldid=214175" इत्यस्माद् प्रतिप्राप्तम्