आकत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकत्य¦ न॰ न कतः स्वच्छताकारी अकतस्तस्य भावःष्यञ्। अस्वच्छत्वकारित्वे।
“न नञ्पूर्व्वात्तत्पुरुषादि[Page0587-b+ 38] त्यादि” पा॰ सूत्रे तस्य पर्य्युदासात् तत्पुरुष एव ष्यञ्। बहुब्रीहौ तु तलादि। अकतता अकतत्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकत्यम् [ākatyam], [अ-कत-ष्यञ् P.V.1.121] Making anything impure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकत्य n. the being अ-कतPa1n2. 5-1 , 121.

"https://sa.wiktionary.org/w/index.php?title=आकत्य&oldid=214213" इत्यस्माद् प्रतिप्राप्तम्