आकम्पित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्पितम्, त्रि, (आकम्पते स्म । आङ् + कपि + क्त ।) कम्पविशिष्टं । तत्पर्य्यायः । वेल्लितं २ प्रेङ्क्षितं ३ आधूतं ४ आधुतं ५ चलितं ६ इत्यमरः ॥ कम्पितं ७ धुतं ८ व्याधूतं ९ विधूतं १० धूतं ११ प्रकम्पितं १२ । इति शब्दरत्नावली ॥ (“अनोकहाकम्पितपुष्पगन्धी” । इति रर्धौ । “आकम्पितानि हृदयानि मनस्विनीनां वातैः प्रफुल्लसहकारकृताधिवासैः” । इति ऋतुसंहारे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्पित वि।

ईषत्कम्पितः

समानार्थक:वेल्लित,प्रेङ्खित,आधूत,चलित,आकम्पित,धुत

3।1।87।1।5

वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते। नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्पित¦ त्रि॰ आ + कपि--कर्त्त रि क्त।

१ ईषत्कम्पिते
“अनो-कहाकम्पितपुष्पगन्धी” रघुः। भावे क्त।

२ ईषत्कम्पनेन॰। णिच्--कर्म्मणि क्त।

३ ईषच्चालिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्पित¦ mfn. (-तः-ता-तं) Shaken, trembling. E. आङ् prefixed, कपि to shake, and क्त participial aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्पित [ākampita] आकम्प्र [ākampra], आकम्प्र a. Shaking, trembling; moved, agitated. अनोकहाकम्पितपुष्पगन्धी R.2.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकम्पित/ आ-कम्पित mfn. caused to tremble , shaken , agitated VarBr2S. Ragh. ii , 13.

"https://sa.wiktionary.org/w/index.php?title=आकम्पित&oldid=490214" इत्यस्माद् प्रतिप्राप्तम्