आकर्णनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्णनम्, क्ली, (आ + कर्ण + ल्युट् ।) श्रवणं ॥ (“मुदा तदाकर्णनतत्परोऽभूत्” । इति नैषधे ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्णनम् [ākarṇanam], 1 Hearing, listening. मुदा तदाकर्णनतत्पराभूत् N.

ind. upto the ear or from the ear (said of an arrow, drawn from a bow).

"https://sa.wiktionary.org/w/index.php?title=आकर्णनम्&oldid=214234" इत्यस्माद् प्रतिप्राप्तम्