आकर्षणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षणी, स्त्री, (आकृष्यते अनया । आ + कृष् + ल्युट् + स्त्रियां ङीप् ।) फलपुष्पाद्याकर्षकयष्टि- काविशेषः । आ~कुषी इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षणी¦ स्त्री आकृष्यतेऽनया आ + कृष--ल्युट् टित्त्वात्ङीप्। उच्चस्थपुष्पाद्याहरणार्थे (आङ्शि)

१ यष्ठिकाभेदे।

२ मुद्राभेदे च मुद्राशब्दे विवरणम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षणी/ आ-कर्षणी f. a crooked stick for pulling down fruit etc. L.

"https://sa.wiktionary.org/w/index.php?title=आकर्षणी&oldid=214248" इत्यस्माद् प्रतिप्राप्तम्