आकर्षफलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षफलक न.
साँप सदृश आकृति वाला उदुम्बरकाष्ठ का फलक। यह एक बाहु लम्बा होता है, पा.गृ.सू. 2.1०.17 एवं टीका। इससे तिल के बीजों की आहुति दी जाती है (उपाकरण)। आकर्षफलक

"https://sa.wiktionary.org/w/index.php?title=आकर्षफलक&oldid=477034" इत्यस्माद् प्रतिप्राप्तम्