आकर्षिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षिन्¦ त्रि॰ आ + कृष--णिनि। आकर्षकारके स्त्रियांङीप्। सम्पूर्व्वात् तु। दूरगामिनि गन्धे। सहिदूरादेव नासिकां प्राप्य घ्रातृपुरुषं स्वग्रहणायानुकूल-यन् समाकर्षतीवेति तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षिन्¦ mfn. (-र्षी-र्षिणी-र्षि) Attractive. f. (-णी) A rod with a hook at the end to pull down the boughs of trees, for the purpose of gathering the fruit. E. आङ् before कृष् to draw, णिनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षिन् [ākarṣin], a. Attractive (as a smell at a distance). -णी A rod with a hook at the end for pulling down boughs in order to gather fruits &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकर्षिन्/ आ-कर्षिन् mfn. removing , attractingSee. मला-क्

"https://sa.wiktionary.org/w/index.php?title=आकर्षिन्&oldid=214255" इत्यस्माद् प्रतिप्राप्तम्