आकलनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकलनम्, क्ली, (आ + कल् + ल्युट् ।) आकाङ्क्षा । परिसंख्या । बन्धनं । इति मेदिनी ॥ (“सेव्यापि सानुनयमाकलनाय यन्त्रा” । इति माघः: ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकलनम् [ākalanam], 1 Laying hold of, seizing; मेखलाकलनम् K.183; binding; सेव्यो$पि सानुनयमाकलनाय यन्त्रा Śi.5.42 confinement.

Counting, reckoning.

Wish, desire.

Inquiry.

Comprehending, understanding;

Description, narration; प्राचेतसाद्याः कवयो$ नवद्या यदेकदेशा- कलने$पि नेशाः Viś. Guṇā 49.

"https://sa.wiktionary.org/w/index.php?title=आकलनम्&oldid=214257" इत्यस्माद् प्रतिप्राप्तम्