आकलित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकलित¦ त्रि॰ आ + कल--क्त।

१ अनुसृते

२ ग्रथिते च। प्रहितभुजाकलितस्तनेन निन्ये”।
“सुवर्ण्णसूत्रा-कलिताधराम्बराम्” इति च माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकलित¦ mfn. (-तः-ता-तं)
1. Counted, reckoned.
2. Seized, held, bound. E. आङ् before कल to count, &c. क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकलित/ आ-कलित mfn. shaken MBh. i , 2853

आकलित/ आ-कलित mfn. laid hold of , seized MBh. iv , 762 S3is3. vii , 21 and ix , 72

आकलित/ आ-कलित mfn. tied , fastened S3is3. i , 6 Katha1s.

आकलित/ आ-कलित mfn. reckoned L.

आकलित/ आ-कलित mfn. observed , examined , considered L.

"https://sa.wiktionary.org/w/index.php?title=आकलित&oldid=490227" इत्यस्माद् प्रतिप्राप्तम्