आकस्मिकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकस्मिकम्, त्रि, (अकस्मात् भवं । अकस्मात् + ठ- ञ् ।) अकस्मादुद्भवं । हठाज्जातं ॥ (“आकस्मिक- प्रत्यवभासां च देवीं वाचमनुष्टुभेन छन्दसा परि- णतामभ्युदैरयत्” । इति उत्तररामचरितम् ॥)

"https://sa.wiktionary.org/w/index.php?title=आकस्मिकम्&oldid=115005" इत्यस्माद् प्रतिप्राप्तम्