आकायः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकायः, पुं, (आञ् + चि + घञ् ।) निवासः । इति वोपदेवः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकायः [ākāyḥ], [आ-चि-कर्मणि घञ् चितौ कुत्वम्]

The fire on the funeral pile; आकायमग्निं चिन्वीत P.III.3.41. Sk.

A funeral pile.

Abode, residence.

"https://sa.wiktionary.org/w/index.php?title=आकायः&oldid=214287" इत्यस्माद् प्रतिप्राप्तम्