आकारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारः, पुं, (आ + कृ + घञ् ।) इङ्गितं । अभि- प्रायानुरूपचेष्टाविष्करणं । संकेत ठार इत्यादि भाषा । आकृतिः । मूर्त्तिः । इत्यमरः ॥ (“तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च” । इति रघौ १ । २० । “आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च” । इति हितोपदेशे सुहृद्भेदः । मूर्त्तिः । “आकार- सदृशप्रज्ञः” । इति रघौ १ । १५ ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारः [ākārḥ], [आ-कृ-घञ्]

Form, shape, figure, द्विधा˚ of two forms or sorts; Pt.3.37.

Aspect, appearance. mien, countenance; आकारसदृशप्रज्ञः R.1.15,16.7, Ś.1;

(Particularly) expression of the face, as giving a clue to one's inward thoughts or mental disposition; तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च R.1.2; Pt.1; भवानपि संवृताकारमास्ताम् V.2; Ś.7; Ki.1.14; साकारो निःस्पृहः Pt.3.88 giving no clue to his inward thoughts, reserved; K.233; Mv.6; Ms.7.63,8.25; -आकारैरिङ्गि- तैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यते$न्तर्गतं मनः ॥ Ms.8.26.

Hint, sign, token.

Identity, oneness

Recognition of identity (in Sāṅ. Phil.).

The letter आ. -Comp. -गुप्तिः, -गोपनम्, -गूहनम् dissimulation, suppressing all outward manifestation of the internal feelings. -वर्ण, -सुश्लक्ष्ण a. Delicate in shape and colour.

"https://sa.wiktionary.org/w/index.php?title=आकारः&oldid=214290" इत्यस्माद् प्रतिप्राप्तम्