आकारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारणम्, क्ली, स्त्री, (आङ् + कृ + णिच् + ल्युट् ।) आह्वानं । इत्यमरः ॥ डाकन इति भाषा । (“तैश्च मणिभद्राकारणाय कश्चित् प्रेषितः” । इति पञ्चतन्त्रम् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारण¦ न॰ आ + कृ--णिच् ल्युट्।

१ आह्वाने। युच्स्त्रीत्वात् टाप्। आकारणाप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारण¦ nf. (-णं-णा) Calling, a call or summons. E. आङ्, कृ to make or do in the causal form, and ल्युट् affix, fem. affix टाप्; sometimes written आकरण।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारण/ आ-कारण n. calling , summoning Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=आकारण&oldid=490236" इत्यस्माद् प्रतिप्राप्तम्