आकालिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकालिकम्, त्रि, (समानकालौ आद्यन्तौ यस्य । “आकालिकडाद्यन्तवचने” इति समानकालस्या- कालादेशः । इकट् प्रत्ययश्च निपातनात् । यद्वा अकाले भवम् । अकाल + ठञ् ।) क्षणध्वंसि । इति धरणिः ॥ समानकालीनजन्मविनाशशाली । इति संक्षिप्तसारः ॥ अकालसम्भवं । आरम्भ- कालात् तत्सजातीयकालस्थायि । निमित्तं काल- मारभ्य परेद्युर्यावत्कालः स एव कालस्तावदकाल- स्तत्र भवः । इति तिथितत्त्वं ॥ (यथा मनौ ४ । १०५ (“एतानाकालिकान् विद्यादनध्यायानृतावपि” । “तपस्विनः स्थानुवनौकसस्ता- माकालिकीं वीक्ष्य मधुप्रवृत्तिम्” ॥ इति कुमारसम्भवे ३ । ३३ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकालिक¦ त्रि॰ अकाले भवं ठञ्।

१ असमयोत्पन्ने वस्तुनि। स्त्रियां ङीप्
“आकालिकों वीक्ष्य मधुप्रवृत्ति” मिति कुमारः। समानकालौ आद्यन्तौ यस्य समानकालस्य आकलडादेशः[Page0592-a+ 38] इकञ्च नि॰ इति मल्लि॰।

२ आशुविनाशिनि, आद्यन्त-योरभावात्,। आकालं व्याप्नोति ठञ्।

३ पूर्ब्बदिवसेयत्समये उत्पत्तिः परेद्युस्तत्समयपर्य्यन्तव्यापके काले
“आकालिकमनध्यायमेतेष्विति”
“एतानाकालिकान्विद्यादनध्यायानृतावपि”
“आकालिकमनध्यायं विद्यात्सर्व्वाद्भुतेषु च” इति च मनुः। आशुविनाशित्वात्

४ विद्युति स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकालिक¦ mfn. (-कः-की-कं)
1. Momentary, instantaneous.
2. Unseason- able, improper with respect to time. f. (-की) Lightning. E. अ neg. काल time, ठक् affix, fem. ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकालिक [ākālika], a. [अकाले भवः ठञ्] (-की f.)

Momentary, transitory; Ms.4.13 एतानाकालिकान्विद्यादनध्यायानृतावपि 15; आकालिकः स्तनयित्नुः; आकालिकी विद्युत्, उत्पत्त्यनन्तरं विनाशिनीत्यर्थः P.V.1.114.

Unseasonable, premature, untimely; आकालिकिं वीक्ष्य मधुप्रवृत्तिम् Ku.3.34; आकालिकं सपदि दुर्दिनमन्तरिक्षम् Mk.5.1. -की Lightning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकालिक mfn. (fr. आ-कालम्)lasting until the same time on the following day Mn. iv , 103 seqq. Gaut.

आकालिक mf( ई)n. (fr. अ-काल)not happening in the right time , unexpected Mr2icch. Kum. iii , 34 , etc.

"https://sa.wiktionary.org/w/index.php?title=आकालिक&oldid=214304" इत्यस्माद् प्रतिप्राप्तम्