आकाशवचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशवचन¦ न॰ आकाशे वचनम्। पात्राप्रवेशेऽपितदीयवाक्यं प्रविष्टपात्रेण श्रुत्वा आकाशवाक्यत्वेन कल्गितेनाटकाङ्गे

१ वाक्यभेदे
“नेपथ्यीक्तं श्रुतं तत्र आकाशवचनंतथा। समाश्रित्यापि कर्त्तव्यमामुखं नाटकादिषु” सा॰ द॰। अलक्षितशरीरतया देवादिभिरुच्चार्य्यमाणे

२ वाक्ये च।

"https://sa.wiktionary.org/w/index.php?title=आकाशवचन&oldid=490255" इत्यस्माद् प्रतिप्राप्तम्