आकाशवल्ली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशवल्ली, स्त्री, (आकाशस्य वल्लीव । अत्थुच्च- शिखत्वात् ।) लताविशेषः । आकाशवेल अमर- वेल इति ख्याता । तत्पर्य्यायः । खवल्ली २ दु- स्पर्शा ३ व्योमवल्लिका ४ । अस्या गुणाः । मधु- रत्वं । कटुत्वं । पित्तनाशित्वं । शुक्रवर्द्धकत्वं । रसायनत्वं । बलकारित्वं । दिव्यौषधिपरत्वं । इति राजनिर्घण्टः ॥ “आकाशवल्ली तु बुधैः कथितामरवल्लरी । खवल्ली ग्राहिणी तिक्ता पिच्छिलाक्ष्यामयापहा ॥ तुवराग्निकरी हृद्या पित्तश्लेष्मामनाशिनी” । इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशवल्ली¦ स्त्री आकाशस्य वल्ली शाखेव अत्युच्चशिखत्वात्। (असरवेल इति) ख्यातायां लतायाम् राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशवल्ली¦ f. (-ल्ली) A sort of creeper, a parasite. (Cassyta filiformis.) E. आकाश and वल्ली pedicle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशवल्ली/ आ-काश--वल्ली f. the creeper Cassyta Filiformis L.

"https://sa.wiktionary.org/w/index.php?title=आकाशवल्ली&oldid=490256" इत्यस्माद् प्रतिप्राप्तम्