आकीर्ण्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकीर्ण्ण¦ त्रि॰ आ + कॄ--क्त।

१ व्याप्ते,

३ विक्षिप्ते च।
“आकीर्ण्णमृषिपत्नीनामुटजद्वाररोधिभिः” रघुः।
“स्वपु-ष्पैराकीर्ण्णं कुसुमधनुषो मन्दिरमहो” श्यामास्तवः।

"https://sa.wiktionary.org/w/index.php?title=आकीर्ण्ण&oldid=214375" इत्यस्माद् प्रतिप्राप्तम्