आकूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूतम्, क्ली, (आङ् + कूङ् + क्तः) अभिप्रायः) आशयः । इति हेमचन्द्रः ॥ (तात्पर्य्यं । इच्छा । यथा साहित्यदर्पणे । २ य परिच्छेदे । “हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितं” । इति “हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः” ॥ इति शाकुन्तले ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूत¦ न॰ आ + कू--भावे क्त। आशये अभिप्राये।
“स्वां स्वांप्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम्” सा॰ का॰यथा शाक्तीकादयः--
“कृतसङ्केताः परास्कन्दने प्रवृत्ताःतत्रान्यतमस्याकूतमवगम्यान्यतमः प्रवर्त्तते तथा अन्यत-मस्य करणस्याकूतात् स्वकार्य्य करणाभिमुखादन्यतमं करणंप्रवर्त्तते” इति सां॰ कौ॰
“इतीरिताकूतमनीलवाजिनः” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूत¦ n. (-तं)
1. Meaning, intention.
2. Wish, desire. E. आङ्, कूङ् to cry, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूतम् [ākūtam], [आ-कू-भावे-क्त]

Meaning, intention, purpose; दुर्योधनस्य चाकूतं तृषितस्येव विप्रुषः Mb.8.9.2. इतीरिताकूत- मनीलवाजिनम् Ki.14.26.

A feeling, state of heart, emotion; चूडा मण्डलबन्धनं तरलयत्याकूतजो वेपथुः U.5.35; भावाकूतम् Amaru.4; Sāṅ. K.31; स्नेहाकूत Māl 9.11; U.6.35; साकूतम् feelingly, meaningly, (oft. occurring in plays as a stage-direction). cf. also चिरयति मयि व्यक्ताकूता मनाक् स्फुरिताधरा Nāg.2.6.

Wonder or curiosity; सर्वं ˚करम् U.4.

Wish, desire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूत/ आ-कूत n. intention , purpose , wish VS. S3Br. etc. (See. चित्ता-कूतand सा-कूत)

आकूत/ आ-कूत n. incitement to activity , Sa1n3khyak.

आकूत/ आ-कूत and आ-कूतिSee. आ-कू.

"https://sa.wiktionary.org/w/index.php?title=आकूत&oldid=490273" इत्यस्माद् प्रतिप्राप्तम्