आकूतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकूतिः [ākūtiḥ], f. [आ-कू-भावे-क्तिन्]

Intention; wish, desire; आकूतिः सत्या मनसो मे अस्तु Rv.1.128.4; आकूतीनां च चित्तीनां प्रवर्तकः Mb. ˚पर a. accomplishing one's own intentions.

An organ of action (कर्मेन्द्रिय); चेतोभिराकूति- भिरातनोति निरङ्कुशं कुशलं चेतरं वा Bhāg.5.11.4.

An action; चेत आकूतिरूपाय नमो वाचो विभूतये Bhāg. 4.24.44.

N. of a Kalpa; Vāyu P.

"https://sa.wiktionary.org/w/index.php?title=आकूतिः&oldid=214409" इत्यस्माद् प्रतिप्राप्तम्