आकृष्टम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकृष्टम्, त्रि, (आङ् + कृष् + कर्म्मणि + क्तः ।) कृताकर्षणं । आकर्षितं ॥ (प्रलोभितः, मुग्धः । यथा हितोपदेशे । “ततो लोभाकृष्टेन केनचित् पान्थेनालोचितं” ॥ इति)

"https://sa.wiktionary.org/w/index.php?title=आकृष्टम्&oldid=115053" इत्यस्माद् प्रतिप्राप्तम्