आकेकरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकेकरा¦ स्त्री आके अन्तिके कीर्य्यते कॄ--कर्म्मणि अप्।
“द्वष्टिराकेकरा किञ्चित्स्फुटापाङ्गे प्रसारिता। मीलि-तार्द्धा{??}परा लोके तारा व्यवर्त्तनोद्भवा” इत्युक्तलक्षणे दृष्टिभेदेनेत्रादिविशेषणत्वे न॰
“निमीलदाकेकरलोलचक्षुषा” माघः।

"https://sa.wiktionary.org/w/index.php?title=आकेकरा&oldid=214436" इत्यस्माद् प्रतिप्राप्तम्