आक्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रम् [ākram], 1. U.

To go towards or near, approach; अन्तरिक्षम्, आश्रमम् &c.

To step or tread upon; आ वो मूर्धानमक्रमीम् Rv.1.166.5; enter, fill, take possession of, cover, भुजगपतिरयं मे मार्गमाक्रम्यं मे मार्गमाक्रम्य सुप्तः Mk.9.12 covering; खं केशवो$पर इवाक्रमितुं प्रवृत्तः 5.2; छायामप्याक्रमितुम् Ve.3; Śi.8.28 to enter or cross; Ms.4.13; Y.1.152; पदा मस्तकमाक्रम्य Ms.11.43; जम्बुद्वीपमाक्रम्य H.3; आक्रामति धूमो हर्म्यतलम् Mbh. and Kāśi. on P.1.3.4.

To occupy, extend over; योजनानां सहस्राणि बहूनाक्रम्य तिष्ठति Ks.1.15.

To attack, invade, seize, fall upon, conquer, overcome, vanquish; पक्षिशावकानाक्रम्य H.1; सर्वस्वं ग्रसते बन्धु- राक्रम्य ज्ञातिभावतः 2.97; पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदाञ्जयी R.4.34; H.4; तं न ... शेकुराक्रमितुमन्यपार्थिवाः R.19.48; Śi.1.7.

To surpass, excel, eclipse.

To undertake, begin, commence.

(Ā.) To rise, come up (as the sun); यावत्प्रतापनिधिराक्रमते न भानुः R.5.71, आक्रमते सूर्यः Mbh. on P.I.3.4.

To ascend, mount, occupy (as sky, throne &c.); अजो नाकमा क्रमतां तृतीयम् Av.9.5.1. दिवमाक्रममाणेव Bk.8.23; Śi.18.14,51; सिंहासनम्˚, स्वर्गलोकम्˚; ध्वजम्˚ &c.

to lie heavily upon, to press (as a load). (For further illustrations of the several senses see आक्रान्त below). -Caus. (क्र-क्रा-मयति) To cause to enter, introduce, show into; स तैराक्रमयामास शुद्धान्तम् Ku.6.52.

"https://sa.wiktionary.org/w/index.php?title=आक्र&oldid=214450" इत्यस्माद् प्रतिप्राप्तम्