आगस्त्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगस्त्य¦ त्रि॰ अगस्त्यस्येदम् यञ् यलोपः। अगस्त्यसम्बन्धिनिदक्षिणदिग्मागे
“कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरि-रावतीर्ण्णः” माघः
“अगस्त्यस्य स्थितिस्थानमुक्तम्” सू॰ सि॰
“अशीतिभागैर्याम्यायामगस्त्योमिथुनान्तगः”। स्वकीयक्रान्तिविभागस्थानात् दक्षिणस्यामशीत्यंशैस्तारात्मकः अगस्त्यःमिधुनान्तगः कर्कादिभागे स्थितः” रङ्गनाथः। एवञ्चतस्य दक्षिणदिग्भागगतत्वेन तद्भागस्यागस्त्यसम्बन्धित्वम्अगस्तेरपत्यं गर्गा॰ यञ्।

२ अगस्तेरपत्ये पुंस्त्री॰अगस्त्य + कण्वादि॰ अण्।

३ तद्गोत्रापत्ये पुंस्त्रीउभयत्र स्त्रियां ङीप् यलोपः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगस्त्य [āgastya], a. [अगस्त्यस्येदम् यञ् यलोपः]

Southern (दिग्भाग). कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः । Śi.

Pertaining to Āgastya; ˚आख्यानं सरः Mb.

Originating from the plant Agasti Grandiflorum.

स्त्यः, स्त्यी The descendants of Agasti.

Persons of their race (गोत्र).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगस्त्य mf( स्ती)n. (See. Pa1n2. 4-1 , 114 and g. संकाशा-दि)referring to the ऋषिअगस्त्यor Agasti MBh. etc.

आगस्त्य mf( स्ती)n. coming from the plant Agasti Grandiflorum Sus3r.

आगस्त्य m. ( g. गर्गा-दिSee. )a descendant of Agasti AitA1r. etc.

आगस्त्य m. pl. (See. g. कण्वा-दि)the descendants of Agasti MBh. iii , 971

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āgastya : nt.: Name of an ākhyāna.

Listed among the contents of the Āraṇyakaparvan; the ākhyāna narrates incidents in Agastya's life which include devouring of the demon Vātāpi and the sage's approaching his wife Lopāmudrā for a child 1. 2. 114; 3. 108. 19; related to the incidents narrated in the Adhyāyas 3. 94-103.


_______________________________
*2nd word in right half of page p169_mci (+offset) in original book.

Āgastya : m. (pl.): Name of a family of ṛṣis.

Described as illustrious (mahābhāga) 3. 27. 8; Baka Dālbhya showed to Yudhiṣṭhira that in the Dvaitavana many Brāhmaṇas, among whom he named Āgastyas, had associated themselves with him and, protected by him, were practising dharma (paśya dvaitavane pārtha…caranti dharmaṁ puṇye 'smiṁs tvayā guptā dhṛtavratāḥ/…āgastyāś ca mahābhāgāḥ) 3. 27. 6-8; (for other details about the sages, Brāhmaṇas gathered in the Dvaitavana, see Ātreya (2) below).


_______________________________
*2nd word in right half of page p622_mci (+offset) in original book.

previous page p621_mci .......... next page p623_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āgastya : nt.: Name of an ākhyāna.

Listed among the contents of the Āraṇyakaparvan; the ākhyāna narrates incidents in Agastya's life which include devouring of the demon Vātāpi and the sage's approaching his wife Lopāmudrā for a child 1. 2. 114; 3. 108. 19; related to the incidents narrated in the Adhyāyas 3. 94-103.


_______________________________
*2nd word in right half of page p169_mci (+offset) in original book.

Āgastya : m. (pl.): Name of a family of ṛṣis.

Described as illustrious (mahābhāga) 3. 27. 8; Baka Dālbhya showed to Yudhiṣṭhira that in the Dvaitavana many Brāhmaṇas, among whom he named Āgastyas, had associated themselves with him and, protected by him, were practising dharma (paśya dvaitavane pārtha…caranti dharmaṁ puṇye 'smiṁs tvayā guptā dhṛtavratāḥ/…āgastyāś ca mahābhāgāḥ) 3. 27. 6-8; (for other details about the sages, Brāhmaṇas gathered in the Dvaitavana, see Ātreya (2) below).


_______________________________
*2nd word in right half of page p622_mci (+offset) in original book.

previous page p621_mci .......... next page p623_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āgastya appears as a teacher in the Aitareya (iii. 1, 1) and Śāṅkhāyana (vii. 2) Āraṇyakas.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=आगस्त्य&oldid=490358" इत्यस्माद् प्रतिप्राप्तम्