आग्निक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्निक¦ त्रि॰ अग्नेरिदं बा॰ ठक्। अग्निसम्बन्धिनि।
“प्रकृ-तान्यौद्ग्रभणानि हुत्वा सप्ताग्निकान्याकूतिमिति” कात्या॰

१६ ,

५ ।
“द्विश्च स्थाल्याः स्रुवेणेत्येतदप्याग्निके भवति” कर्क-धृता श्रुतिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्निक [āgnika], a. (-की f.) [अग्नेरिदं बा˚ ठक्] Belonging to the sacrificial fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्निक mf( ई)n. belonging to the preparation of the sacrificial fire Ka1tyS3r. A1pS3r.

"https://sa.wiktionary.org/w/index.php?title=आग्निक&oldid=490371" इत्यस्माद् प्रतिप्राप्तम्