आण्डीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आण्डीक [āṇḍīka], a. Bearing eggs. आण्डीकं कुमुदं संतनोति Av.4.34.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आण्डीक mfn. bearing eggs( i.e. egg-shaped fruits or bulbs) AV. iv , 34 , 5 ; v , 17 , 16 Kaus3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āṇḍīka (‘bearing eggs’) is a term found in the Atharvaveda[१] denoting an edible plant, apparently with fruit or leaves of egg shape (āṇḍa), akin to the lotus.

  1. iv. 34, 5;
    v. 17, 16. In the first passage the Paippalāda version has pauṇḍarīka in its place;
    Whitney, Translation of the Atharvaveda, 207. Cf. Zimmer, Altindisches Leben, 70;
    Weber, Indische Studien, 18, 138.
"https://sa.wiktionary.org/w/index.php?title=आण्डीक&oldid=472928" इत्यस्माद् प्रतिप्राप्तम्